Original

अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा ।अनुमान्य महाप्राज्ञो जाम्बवन्तं महाकपिम् ॥ १८ ॥

Segmented

अथ उत्तरम् उदार-अर्थम् अब्रवीद् अङ्गदः तदा अनुमान्य महा-प्राज्ञः जाम्बवन्तम् महा-कपि

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
उदार उदार pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
तदा तदा pos=i
अनुमान्य अनुमानय् pos=vi
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=2,n=s