Original

तेषां कथयतां तत्र सर्वांस्ताननुमान्य च ।ततो वृद्धतमस्तेषां जाम्बवान्प्रत्यभाषत ॥ १० ॥

Segmented

तेषाम् कथयताम् तत्र सर्वान् तान् अनुमान्य च ततो वृद्धतमः तेषाम् जाम्बवान् प्रत्यभाषत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अनुमान्य अनुमानय् pos=vi
pos=i
ततो ततस् pos=i
वृद्धतमः वृद्धतम pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan