Original

यदि कश्चित्समर्थो वः सागरप्लवने हरिः ।स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥ २० ॥

Segmented

यदि कश्चित् समर्थो वः सागर-प्लवने हरिः स ददातु इह नः शीघ्रम् पुण्याम् अभय-दक्षिणाम्

Analysis

Word Lemma Parse
यदि यदि pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
सागर सागर pos=n,comp=y
प्लवने प्लवन pos=n,g=n,c=7,n=s
हरिः हरि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ददातु दा pos=v,p=3,n=s,l=lot
इह इह pos=i
नः मद् pos=n,g=,c=6,n=p
शीघ्रम् शीघ्र pos=a,g=m,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
अभय अभय pos=n,comp=y
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s