Original

कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् ।अन्यत्र वालितनयादन्यत्र च हनूमतः ॥ १४ ॥

Segmented

को अन्यः ताम् वानरीम् सेनाम् शक्तः स्तम्भयितुम् भवेत् अन्यत्र वालिन्-तनयात् अन्यत्र च हनूमतः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वानरीम् वानर pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
स्तम्भयितुम् स्तम्भय् pos=vi
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अन्यत्र अन्यत्र pos=i
वालिन् वालिन् pos=n,comp=y
तनयात् तनय pos=n,g=m,c=5,n=s
अन्यत्र अन्यत्र pos=i
pos=i
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s