Original

एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः ।मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमाश्रमम् ॥ १ ॥

Segmented

एतैः अन्यैः च बहुभिः वाक्यैः वाक्य-विशारदः माम् प्रशस्य अभ्यनुज्ञाप्य प्रविष्टः स स्वम् आश्रमम्

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=n,c=3,n=p
अन्यैः अन्य pos=n,g=n,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रशस्य प्रशंस् pos=vi
अभ्यनुज्ञाप्य अभ्यनुज्ञापय् pos=vi
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s