Original

अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति ।तस्मिन्नर्थे नियुक्तः सन्पित्रा सत्यपराक्रमः ॥ ५ ॥

Segmented

अरण्यम् च सह भ्रात्रा लक्ष्मणेन गमिष्यति तस्मिन्न् अर्थे नियुक्तः सन् पित्रा सत्य-पराक्रमः

Analysis

Word Lemma Parse
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
pos=i
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
नियुक्तः नियुज् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
पित्रा पितृ pos=n,g=m,c=3,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s