Original

यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः ।देवत्वं गतयोर्वापि तयोरन्नमिदं त्विति ॥ १० ॥

Segmented

यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः देव-त्वम् गतयोः वा अपि तयोः अन्नम् इदम् तु इति

Analysis

Word Lemma Parse
यदि यदि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
गतयोः गम् pos=va,g=m,c=7,n=d,f=part
वा वा pos=i
अपि अपि pos=i
तयोः तद् pos=n,g=m,c=7,n=d
अन्नम् अन्न pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
इति इति pos=i