Original

हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः ।भूतले संप्रकाशन्ते नागा इव जलाशये ॥ ९ ॥

Segmented

हिमवान् च एव विन्ध्य च मेरुः च सु महान् नगः भू-तले संप्रकाशन्ते नागा इव जलाशये

Analysis

Word Lemma Parse
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विन्ध्य विन्ध्य pos=n,g=m,c=1,n=s
pos=i
मेरुः मेरु pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
नगः नग pos=n,g=m,c=1,n=s
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
संप्रकाशन्ते सम्प्रकास् pos=v,p=3,n=p,l=lat
नागा नाग pos=n,g=m,c=1,n=p
इव इव pos=i
जलाशये जलाशय pos=n,g=m,c=7,n=s