Original

तूर्णमुत्पत्य चाकाशमादित्यपथमास्थितौ ।आवामालोकयावस्तद्वनं शाद्वलसंस्थितम् ॥ ७ ॥

Segmented

तूर्णम् उत्पत्य च आकाशम् आदित्य-पन्थाम् आस्थितौ आवाम् आलोकयावः तत् वनम् शाद्वल-संस्थितम्

Analysis

Word Lemma Parse
तूर्णम् तूर्णम् pos=i
उत्पत्य उत्पत् pos=vi
pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
आदित्य आदित्य pos=n,comp=y
पन्थाम् पथिन् pos=n,g=m,c=2,n=s
आस्थितौ आस्था pos=va,g=m,c=1,n=d,f=part
आवाम् मद् pos=n,g=,c=1,n=d
आलोकयावः आलोकय् pos=v,p=1,n=d,l=lat
तत् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
शाद्वल शाद्वल pos=n,comp=y
संस्थितम् संस्था pos=va,g=n,c=2,n=s,f=part