Original

क्वचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुव ।गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः ॥ ६ ॥

Segmented

क्वचिद् वादित्र-घोषान् च ब्रह्म-घोषान् च शुश्रुव गा च अङ्गनाः बह्वीः पश्यावो रक्त-वाससः

Analysis

Word Lemma Parse
क्वचिद् क्वचिद् pos=i
वादित्र वादित्र pos=n,comp=y
घोषान् घोष pos=n,g=m,c=2,n=p
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
घोषान् घोष pos=n,g=m,c=2,n=p
pos=i
शुश्रुव श्रु pos=v,p=1,n=d,l=lit
गा गा pos=va,g=f,c=2,n=p,f=part
pos=i
अङ्गनाः अङ्गना pos=n,g=f,c=2,n=p
बह्वीः बहु pos=a,g=f,c=2,n=p
पश्यावो पश् pos=v,p=1,n=d,l=lat
रक्त रक्त pos=a,comp=y
वाससः वासस् pos=n,g=f,c=2,n=p