Original

अथावां युगपत्प्राप्तावपश्याव महीतले ।रथचक्रप्रमाणानि नगराणि पृथक्पृथक् ॥ ५ ॥

Segmented

अथ आवाम् युगपत् प्राप्तौ अपश्याव मही-तले रथ-चक्र-प्रमाणानि नगराणि पृथक् पृथक्

Analysis

Word Lemma Parse
अथ अथ pos=i
आवाम् मद् pos=n,g=,c=1,n=d
युगपत् युगपद् pos=i
प्राप्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
अपश्याव पश् pos=v,p=1,n=d,l=lan
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
चक्र चक्र pos=n,comp=y
प्रमाणानि प्रमाण pos=n,g=n,c=2,n=p
नगराणि नगर pos=n,g=n,c=2,n=p
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i