Original

कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम् ।रविः स्यादनुयातव्यो यावदस्तं महागिरिम् ॥ ४ ॥

Segmented

कैलास-शिखरे बद्ध्वा मुनीनाम् अग्रतः पणम् रविः स्याद् अनुयातव्यो यावद् अस्तम् महा-गिरिम्

Analysis

Word Lemma Parse
कैलास कैलास pos=n,comp=y
शिखरे शिखर pos=n,g=n,c=7,n=s
बद्ध्वा बन्ध् pos=vi
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
अग्रतः अग्रतस् pos=i
पणम् पण pos=n,g=m,c=2,n=s
रविः रवि pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अनुयातव्यो अनुया pos=va,g=m,c=1,n=s,f=krtya
यावद् यावत् pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s