Original

भगवन्व्रणयुक्तत्वाल्लज्जया चाकुलेन्द्रियः ।परिश्रान्तो न शक्नोमि वचनं परिभाषितुम् ॥ २ ॥

Segmented

भगवन् व्रण-युक्त-त्वात् लज्जया च आकुल-इन्द्रियः परिश्रान्तो न शक्नोमि वचनम् परिभाषितुम्

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
व्रण व्रण pos=n,comp=y
युक्त युज् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
लज्जया लज्जा pos=n,g=f,c=3,n=s
pos=i
आकुल आकुल pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
परिश्रान्तो परिश्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
वचनम् वचन pos=n,g=n,c=2,n=s
परिभाषितुम् परिभाष् pos=vi