Original

राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च ।सर्वथा मर्तुमेवेच्छन्पतिष्ये शिखराद्गिरेः ॥ १६ ॥

Segmented

राज्येन हीनो भ्रात्रा च पक्षाभ्याम् विक्रमेण च सर्वथा मर्तुम् एव इच्छन् पतिष्ये शिखराद् गिरेः

Analysis

Word Lemma Parse
राज्येन राज्य pos=n,g=n,c=3,n=s
हीनो हा pos=va,g=m,c=1,n=s,f=part
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
pos=i
पक्षाभ्याम् पक्ष pos=n,g=m,c=3,n=d
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i
सर्वथा सर्वथा pos=i
मर्तुम् मृ pos=vi
एव एव pos=i
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
पतिष्ये पत् pos=v,p=1,n=s,l=lrt
शिखराद् शिखर pos=n,g=n,c=5,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s