Original

आशङ्के तं निपतितं जनस्थाने जटायुषम् ।अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ॥ १५ ॥

Segmented

आशङ्के तम् निपतितम् जनस्थाने जटायुषम् अहम् तु पतितो विन्ध्ये दग्ध-पक्षः जडीकृतः

Analysis

Word Lemma Parse
आशङ्के आशङ्क् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
जटायुषम् जटायुष pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
पतितो पत् pos=va,g=m,c=1,n=s,f=part
विन्ध्ये विन्ध्य pos=n,g=m,c=7,n=s
दग्ध दह् pos=va,comp=y,f=part
पक्षः पक्ष pos=n,g=m,c=1,n=s
जडीकृतः जडीकृ pos=va,g=m,c=1,n=s,f=part