Original

पक्षिभ्यां च मया गुप्तो जटायुर्न प्रदह्यत ।प्रमादात्तत्र निर्दग्धः पतन्वायुपथादहम् ॥ १४ ॥

Segmented

पक्षिभ्याम् च मया गुप्तो जटायुः न प्रदह्यत प्रमादात् तत्र निर्दग्धः पतन् वायु-पथात् अहम्

Analysis

Word Lemma Parse
पक्षिभ्याम् पक्षिन् pos=n,g=m,c=3,n=d
pos=i
मया मद् pos=n,g=,c=3,n=s
गुप्तो गुप् pos=va,g=m,c=1,n=s,f=part
जटायुः जटायुस् pos=n,g=m,c=1,n=s
pos=i
प्रदह्यत प्रदह् pos=v,p=3,n=s,l=lan
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s
तत्र तत्र pos=i
निर्दग्धः निर्दह् pos=va,g=m,c=1,n=s,f=part
पतन् पत् pos=va,g=m,c=1,n=s,f=part
वायु वायु pos=n,comp=y
पथात् पथ pos=n,g=m,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s