Original

जटायुर्मामनापृच्छ्य निपपात महीं ततः ।तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् ॥ १३ ॥

Segmented

जटायुः माम् अनापृच्छ्य निपपात महीम् ततः तम् दृष्ट्वा तूर्णम् आकाशाद् आत्मानम् मुक्तवान् अहम्

Analysis

Word Lemma Parse
जटायुः जटायुस् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अनापृच्छ्य अनापृच्छ्य pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
महीम् मही pos=n,g=f,c=2,n=s
ततः ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तूर्णम् तूर्णम् pos=i
आकाशाद् आकाश pos=n,g=m,c=5,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मुक्तवान् मुच् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s