Original

यत्नेन महता भूयो रविः समवलोकितः ।तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ॥ १२ ॥

Segmented

यत्नेन महता भूयो रविः समवलोकितः तुल्यः पृथ्वी-प्रमाणेन भास्करः प्रतिभाति नौ

Analysis

Word Lemma Parse
यत्नेन यत्न pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
भूयो भूयस् pos=i
रविः रवि pos=n,g=m,c=1,n=s
समवलोकितः समवलोकय् pos=va,g=m,c=1,n=s,f=part
तुल्यः तुल्य pos=a,g=m,c=1,n=s
पृथ्वी पृथ्वी pos=n,comp=y
प्रमाणेन प्रमाण pos=n,g=n,c=3,n=s
भास्करः भास्कर pos=n,g=m,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
नौ मद् pos=n,g=,c=2,n=d