Original

तीव्रस्वेदश्च खेदश्च भयं चासीत्तदावयोः ।समाविशत मोहश्च मोहान्मूर्छा च दारुणा ॥ १० ॥

Segmented

तीव्र-स्वेदः च खेदः च भयम् च आसीत् तदा नौ समाविशत मोहः च मोहात् मूर्च्छा च दारुणा

Analysis

Word Lemma Parse
तीव्र तीव्र pos=a,comp=y
स्वेदः स्वेद pos=n,g=m,c=1,n=s
pos=i
खेदः खेद pos=n,g=m,c=1,n=s
pos=i
भयम् भय pos=n,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
नौ मद् pos=n,g=,c=6,n=d
समाविशत समाविश् pos=v,p=3,n=s,l=lan
मोहः मोह pos=n,g=m,c=1,n=s
pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
मूर्च्छा मूर्छा pos=n,g=f,c=1,n=s
pos=i
दारुणा दारुण pos=a,g=f,c=1,n=s