Original

ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम् ।आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा ॥ १ ॥

Segmented

ततस् तत् दारुणम् कर्म दुष्करम् साहसात् कृतम् आचचक्षे मुनेः सर्वम् सूर्य-अनुगमनम् तथा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
साहसात् साहस pos=n,g=n,c=5,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
आचचक्षे आचक्ष् pos=v,p=1,n=s,l=lit
मुनेः मुनि pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
सूर्य सूर्य pos=n,comp=y
अनुगमनम् अनुगमन pos=n,g=n,c=2,n=s
तथा तथा pos=i