Original

आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् ।उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥ ९ ॥

Segmented

आत्मना पञ्चमम् माम् हि दृष्ट्वा शैल-तटे स्थितम् उत्तरीयम् तया त्यक्तम् शुभान्य् आभरणानि च

Analysis

Word Lemma Parse
आत्मना आत्मन् pos=n,g=m,c=3,n=s
पञ्चमम् पञ्चम pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
हि हि pos=i
दृष्ट्वा दृश् pos=vi
शैल शैल pos=n,comp=y
तटे तट pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
उत्तरीयम् उत्तरीय pos=n,g=n,c=2,n=s
तया तद् pos=n,g=f,c=3,n=s
त्यक्तम् त्यज् pos=va,g=n,c=2,n=s,f=part
शुभान्य् शुभ pos=a,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i