Original

क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ।स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ॥ ८ ॥

Segmented

क्रोशन्ती राम राम इति लक्ष्मणैः इति च विस्वरम् स्फुरन्ती रावणस्य अङ्के पन्नग-इन्द्र-वधूः यथा

Analysis

Word Lemma Parse
क्रोशन्ती क्रुश् pos=va,g=f,c=1,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
राम राम pos=n,g=m,c=8,n=s
इति इति pos=i
लक्ष्मणैः लक्ष्मण pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
विस्वरम् विस्वर pos=a,g=n,c=2,n=s
स्फुरन्ती स्फुर् pos=va,g=f,c=1,n=s,f=part
रावणस्य रावण pos=n,g=m,c=6,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
पन्नग पन्नग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
वधूः वधू pos=n,g=f,c=1,n=s
यथा यथा pos=i