Original

इदं तथ्यं मम वचस्त्वमवेहि च राघव ।त्यज शोकं महाबाहो तां कान्तामानयामि ते ॥ ६ ॥

Segmented

इदम् तथ्यम् मम वचस् त्वम् अवेहि च राघव त्यज शोकम् महा-बाहो ताम् कान्ताम् आनयामि ते

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तथ्यम् तथ्य pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
वचस् वचस् pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अवेहि अवे pos=v,p=2,n=s,l=lot
pos=i
राघव राघव pos=n,g=m,c=8,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
शोकम् शोक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कान्ताम् कान्ता pos=n,g=f,c=2,n=s
आनयामि आनी pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s