Original

त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ।अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम् ॥ ३ ॥

Segmented

त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता अन्तरम् प्रेप्सुना तेन हत्वा गृध्रम् जटायुषम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
वियुक्ता वियुज् pos=va,g=f,c=1,n=s,f=part
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
प्रेप्सुना प्रेप्सु pos=a,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
हत्वा हन् pos=vi
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
जटायुषम् जटायुष pos=n,g=m,c=2,n=s