Original

शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया ।उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ॥ १९ ॥

Segmented

शाद्वलिन्याम् ध्रुवम् भूम्याम् सीतया ह्रियमाणया उत्सृष्टम् भूषणम् इदम् तथारूपम् हि दृश्यते

Analysis

Word Lemma Parse
शाद्वलिन्याम् शाद्वलिन् pos=a,g=f,c=7,n=s
ध्रुवम् ध्रुवम् pos=i
भूम्याम् भूमि pos=n,g=f,c=7,n=s
सीतया सीता pos=n,g=f,c=3,n=s
ह्रियमाणया हृ pos=va,g=f,c=3,n=s,f=part
उत्सृष्टम् उत्सृज् pos=va,g=n,c=1,n=s,f=part
भूषणम् भूषण pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तथारूपम् तथारूप pos=a,g=n,c=1,n=s
हि हि pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat