Original

अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः ।परिदेवयितुं दीनं रामः समुपचक्रमे ॥ १७ ॥

Segmented

अविच्छिन्न-अश्रु-वेगः तु सौमित्रिम् वीक्ष्य पार्श्वतः परिदेवयितुम् दीनम् रामः समुपचक्रमे

Analysis

Word Lemma Parse
अविच्छिन्न अविच्छिन्न pos=a,comp=y
अश्रु अश्रु pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
तु तु pos=i
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
पार्श्वतः पार्श्वतस् pos=i
परिदेवयितुम् परिदेवय् pos=vi
दीनम् दीन pos=a,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
समुपचक्रमे समुपक्रम् pos=v,p=3,n=s,l=lit