Original

हृदि कृत्वा स बहुशस्तमलंकारमुत्तमम् ।निशश्वास भृशं सर्पो बिलस्थ इव रोषितः ॥ १६ ॥

Segmented

हृदि कृत्वा स बहुशस् तम् अलंकारम् उत्तमम् निशश्वास भृशम् सर्पो बिल-स्थः इव रोषितः

Analysis

Word Lemma Parse
हृदि हृद् pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
तद् pos=n,g=m,c=1,n=s
बहुशस् बहुशस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अलंकारम् अलंकार pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
निशश्वास निश्वस् pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
सर्पो सर्प pos=n,g=m,c=1,n=s
बिल बिल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
इव इव pos=i
रोषितः रोषय् pos=va,g=m,c=1,n=s,f=part