Original

सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः ।हा प्रियेति रुदन्धैर्यमुत्सृज्य न्यपतत्क्षितौ ॥ १५ ॥

Segmented

सीता-स्नेह-प्रवृत्तेन स तु बाष्पेण दूषितः हा प्रिया इति रुदन् धैर्यम् उत्सृज्य न्यपतत् क्षितौ

Analysis

Word Lemma Parse
सीता सीता pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
प्रवृत्तेन प्रवृत् pos=va,g=m,c=3,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
बाष्पेण बाष्प pos=n,g=m,c=3,n=s
दूषितः दूषय् pos=va,g=m,c=1,n=s,f=part
हा हा pos=i
प्रिया प्रिय pos=a,g=f,c=1,n=s
इति इति pos=i
रुदन् रुद् pos=va,g=m,c=1,n=s,f=part
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
न्यपतत् निपत् pos=v,p=3,n=s,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s