Original

ततो गृहीत्वा तद्वासः शुभान्याभरणानि च ।अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ॥ १४ ॥

Segmented

ततो गृहीत्वा तद्-वासः शुभान्य् आभरणानि च अभवद् बाष्प-संरुद्धः नीहारेण इव चन्द्रमाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गृहीत्वा ग्रह् pos=vi
तद् तद् pos=n,comp=y
वासः वासस् pos=n,g=n,c=2,n=s
शुभान्य् शुभ pos=a,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i
अभवद् भू pos=v,p=3,n=s,l=lan
बाष्प बाष्प pos=n,comp=y
संरुद्धः संरुध् pos=va,g=m,c=1,n=s,f=part
नीहारेण नीहार pos=n,g=m,c=3,n=s
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s