Original

एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् ।प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ॥ १२ ॥

Segmented

एवम् उक्तस् तु सुग्रीवः शैलस्य गहनाम् गुहाम् प्रविवेश ततः शीघ्रम् राघव-प्रिय-काम्या

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
गहनाम् गहन pos=a,g=f,c=2,n=s
गुहाम् गुहा pos=n,g=f,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
राघव राघव pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s