Original

तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् ।आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे ॥ ११ ॥

Segmented

तम् अब्रवीत् ततो रामः सुग्रीवम् प्रिय-वादिनम् आनयस्व सखे शीघ्रम् किम् अर्थम् प्रविलम्बसे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
रामः राम pos=n,g=m,c=1,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
आनयस्व आनी pos=v,p=2,n=s,l=lot
सखे सखि pos=n,g=,c=8,n=s
शीघ्रम् शीघ्र pos=a,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
प्रविलम्बसे प्रविलम्ब् pos=v,p=2,n=s,l=lat