Original

अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः ।हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः ॥ १ ॥

Segmented

अयम् आख्याति मे राम सचिवो मन्त्रि-सत्तमः हनुमान् यत् निमित्तम् त्वम् निर्जनम् वनम् आगतः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
आख्याति आख्या pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
सचिवो सचिव pos=n,g=m,c=1,n=s
मन्त्रि मन्त्रिन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
निर्जनम् निर्जन pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part