Original

अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना ।वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे ॥ ९ ॥

Segmented

अष्टौ वर्ष-सहस्राणि तेन अस्मिन् ऋषिणा विना वसतो मम धर्म-ज्ञाः स्वः गते तु निशाकरे

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तेन तद् pos=n,g=m,c=3,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
विना विना pos=i
वसतो वस् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=8,n=p
स्वः स्वर् pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
निशाकरे निशाकर pos=n,g=m,c=7,n=s