Original

आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् ।ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाभवत् ॥ ८ ॥

Segmented

आसीत् च अत्र आश्रमम् पुण्यम् सुरैः अपि सु पूजितम् ऋषिः निशाकरो नाम यस्मिन्न् उग्र-तपाः अभवत्

Analysis

Word Lemma Parse
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
अत्र अत्र pos=i
आश्रमम् आश्रम pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
अपि अपि pos=i
सु सु pos=i
पूजितम् पूजय् pos=va,g=n,c=1,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s
निशाकरो निशाकर pos=n,g=m,c=1,n=s
नाम नाम pos=i
यस्मिन्न् यद् pos=n,g=n,c=7,n=s
उग्र उग्र pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan