Original

हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान् ।दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः ॥ ७ ॥

Segmented

हृष्ट-पक्षि-गण-आकीर्णः कन्दर-अन्तर-कूटवान् दक्षिणस्य उदधेः तीरे विन्ध्यो ऽयम् इति निश्चितः

Analysis

Word Lemma Parse
हृष्ट हृष् pos=va,comp=y,f=part
पक्षि पक्षिन् pos=n,comp=y
गण गण pos=n,comp=y
आकीर्णः आकृ pos=va,g=m,c=1,n=s,f=part
कन्दर कन्दर pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
कूटवान् कूटवत् pos=a,g=m,c=1,n=s
दक्षिणस्य दक्षिण pos=a,g=m,c=6,n=s
उदधेः उदधि pos=n,g=m,c=6,n=s
तीरे तीर pos=n,g=n,c=7,n=s
विन्ध्यो विन्ध्य pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part