Original

ततस्तु सागराञ्शैलान्नदीः सर्वाः सरांसि च ।वनान्यटविदेशांश्च समीक्ष्य मतिरागमत् ॥ ६ ॥

Segmented

ततस् तु सागराञ् शैलान् नदीः सर्वाः सरांसि च वनानि अटवी-देशान् च समीक्ष्य मतिः आगमत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
सागराञ् सागर pos=n,g=m,c=2,n=p
शैलान् शैल pos=n,g=m,c=2,n=p
नदीः नदी pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
वनानि वन pos=n,g=n,c=2,n=p
अटवी अटवी pos=n,comp=y
देशान् देश pos=n,g=m,c=2,n=p
pos=i
समीक्ष्य समीक्ष् pos=vi
मतिः मति pos=n,g=f,c=1,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun