Original

लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव ।वीक्षमाणो दिशः सर्वा नाभिजानामि किंचन ॥ ५ ॥

Segmented

लब्ध-सञ्ज्ञः तु षः-रात्रात् विवशो विह्वलन्न् इव वीक्षमाणो दिशः सर्वा न अभिजानामि किंचन

Analysis

Word Lemma Parse
लब्ध लभ् pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
तु तु pos=i
षः षष् pos=n,comp=y
रात्रात् रात्र pos=n,g=m,c=5,n=s
विवशो विवश pos=a,g=m,c=1,n=s
विह्वलन्न् विह्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वीक्षमाणो वीक्ष् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=2,n=s