Original

अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा वने ।सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः ॥ ४ ॥

Segmented

अस्य विन्ध्यस्य शिखरे पतितो ऽस्मि पुरा वने सूर्य-आतप-परीत-अङ्गः निर्दग्धः सूर्य-रश्मिभिः

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
विन्ध्यस्य विन्ध्य pos=n,g=m,c=6,n=s
शिखरे शिखर pos=n,g=n,c=7,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
पुरा पुरा pos=i
वने वन pos=n,g=n,c=7,n=s
सूर्य सूर्य pos=n,comp=y
आतप आतप pos=n,comp=y
परीत परी pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
निर्दग्धः निर्दह् pos=va,g=m,c=1,n=s,f=part
सूर्य सूर्य pos=n,comp=y
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p