Original

किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् ।दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः ॥ २१ ॥

Segmented

किम् ते व्याधि-समुत्थानम् पक्षयोः पतनम् कथम् दण्डो वा अयम् धृतः केन सर्वम् आख्याहि पृच्छतः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
व्याधि व्याधि pos=n,comp=y
समुत्थानम् समुत्थान pos=n,g=n,c=1,n=s
पक्षयोः पक्ष pos=n,g=m,c=6,n=d
पतनम् पतन pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
वा वा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
धृतः धृ pos=va,g=m,c=1,n=s,f=part
केन pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्याहि आख्या pos=v,p=2,n=s,l=lot
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part