Original

ज्येष्ठस्त्वं तु च संपातिर्जटायुरनुजस्तव ।मानुषं रूपमास्थाय गृह्णीतां चरणौ मम ॥ २० ॥

Segmented

ज्येष्ठः त्वम् तु च संपातिः जटायुः अनुजः ते मानुषम् रूपम् आस्थाय गृह्णीताम् चरणौ मम

Analysis

Word Lemma Parse
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
pos=i
संपातिः सम्पाति pos=n,g=m,c=1,n=s
जटायुः जटायुस् pos=n,g=m,c=1,n=s
अनुजः अनुज pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मानुषम् मानुष pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
गृह्णीताम् ग्रह् pos=v,p=3,n=s,l=lot
चरणौ चरण pos=n,g=m,c=2,n=d
मम मद् pos=n,g=,c=6,n=s