Original

तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् ।जनितप्रत्ययो हर्षात्संपातिः पुनरब्रवीत् ॥ २ ॥

Segmented

तम् अङ्गदम् उपासीनम् तैः सर्वैः हरिभिः वृतम् जनित-प्रत्ययः हर्षात् संपातिः पुनः अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
उपासीनम् उपास् pos=va,g=m,c=2,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
हरिभिः हरि pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
जनित जनय् pos=va,comp=y,f=part
प्रत्ययः प्रत्यय pos=n,g=m,c=1,n=s
हर्षात् हर्ष pos=n,g=m,c=5,n=s
संपातिः सम्पाति pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan