Original

द्वौ गृध्रौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे ।गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ ॥ १९ ॥

Segmented

द्वौ गृध्रौ दृष्ट-पूर्वौ मे मातरिश्वन्-समौ जवे गृध्राणाम् च एव राजानौ भ्रातरौ कामरूपिणौ

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
गृध्रौ गृध्र pos=n,g=m,c=1,n=d
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वौ पूर्व pos=n,g=m,c=1,n=d
मे मद् pos=n,g=,c=6,n=s
मातरिश्वन् मातरिश्वन् pos=n,comp=y
समौ सम pos=n,g=m,c=1,n=d
जवे जव pos=n,g=m,c=7,n=s
गृध्राणाम् गृध्र pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
राजानौ राजन् pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
कामरूपिणौ कामरूपिन् pos=a,g=m,c=1,n=d