Original

सौम्य वैकल्यतां दृष्ट्वा रोंणां ते नावगम्यते ।अग्निदग्धाविमौ पक्षौ त्वक्चैव व्रणिता तव ॥ १८ ॥

Segmented

सौम्य वैकल्यताम् दृष्ट्वा रोम्णाम् न अवगम्यते अग्नि-दग्धौ इमौ पक्षौ त्वक् च एव व्रणिता तव

Analysis

Word Lemma Parse
सौम्य सौम्य pos=a,g=m,c=8,n=s
वैकल्यताम् वैकल्यता pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
रोम्णाम् त्वद् pos=n,g=,c=6,n=s
pos=i
अवगम्यते अवगम् pos=v,p=3,n=s,l=lat
अग्नि अग्नि pos=n,comp=y
दग्धौ दह् pos=va,g=m,c=1,n=d,f=part
इमौ इदम् pos=n,g=m,c=1,n=d
पक्षौ पक्ष pos=n,g=m,c=1,n=d
त्वक् त्वच् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
व्रणिता व्रणित pos=a,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s