Original

ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः ।मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत ॥ १७ ॥

Segmented

ऋषिः तु दृष्ट्वा माम् तुष्टः प्रविष्टः च आश्रमम् पुनः मुहूर्त-मात्रात् निष्क्रम्य ततः कार्यम् अपृच्छत

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
माम् मद् pos=n,g=,c=2,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
मुहूर्त मुहूर्त pos=n,comp=y
मात्रात् मात्र pos=n,g=n,c=5,n=s
निष्क्रम्य निष्क्रम् pos=vi
ततः ततस् pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
अपृच्छत प्रच्छ् pos=v,p=3,n=s,l=lan