Original

ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः ।प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् ॥ १६ ॥

Segmented

ततः प्राप्तम् ऋषिम् ज्ञात्वा तानि सत्त्वानि वै ययुः प्रविष्टे राजनि यथा सर्वम् सामात्यकम् बलम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
तानि तद् pos=n,g=n,c=1,n=p
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
वै वै pos=i
ययुः या pos=v,p=3,n=p,l=lit
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
राजनि राजन् pos=n,g=m,c=7,n=s
यथा यथा pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
सामात्यकम् सामात्यक pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s