Original

अथापश्यमदूरस्थमृषिं ज्वलिततेजसं ।कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् ॥ १४ ॥

Segmented

अथ अपश्यम् अदूर-स्थम् ऋषिम् ज्वलित-तेजसम् कृत-अभिषेकम् दुर्धर्षम् उपावृत्तम् उदङ्मुखम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
अदूर अदूर pos=a,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
उपावृत्तम् उपावृत् pos=va,g=m,c=2,n=s,f=part
उदङ्मुखम् उदङ्मुख pos=a,g=m,c=2,n=s