Original

उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः ।द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम् ॥ १३ ॥

Segmented

उपेत्य च आश्रमम् पुण्यम् वृक्ष-मूलम् उपाश्रितः द्रष्टु-कामः प्रतीक्षे च भगवन्तम् निशाकरम्

Analysis

Word Lemma Parse
उपेत्य उपे pos=vi
pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
वृक्ष वृक्ष pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part
द्रष्टु द्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
प्रतीक्षे प्रतीक्ष् pos=v,p=1,n=s,l=lat
pos=i
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
निशाकरम् निशाकर pos=n,g=m,c=2,n=s