Original

तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः ।वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते ॥ १२ ॥

Segmented

तस्य आश्रम-पद-अभ्याशे ववुः वाताः सुगन्धिनः वृक्षो न अपुष्पितः कश्चिद् अफलो वा न दृश्यते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आश्रम आश्रम pos=n,comp=y
पद पद pos=n,comp=y
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
ववुः वा pos=v,p=3,n=p,l=lit
वाताः वात pos=n,g=m,c=1,n=p
सुगन्धिनः सुगन्धिन् pos=a,g=m,c=1,n=p
वृक्षो वृक्ष pos=n,g=m,c=1,n=s
pos=i
अपुष्पितः अपुष्पित pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अफलो अफल pos=a,g=m,c=1,n=s
वा वा pos=i
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat