Original

तमृषिं द्रष्टु कामोऽस्मि दुःखेनाभ्यागतो भृशम् ।जटायुषा मया चैव बहुशोऽभिगतो हि सः ॥ ११ ॥

Segmented

तम् ऋषिम् द्रष्टु-कामः ऽस्मि दुःखेन अभ्यागतः भृशम् जटायुषा मया च एव बहुशो ऽभिगतो हि सः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
द्रष्टु द्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
दुःखेन दुःख pos=n,g=n,c=3,n=s
अभ्यागतः अभ्यागम् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
जटायुषा जटायुस् pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
बहुशो बहुशस् pos=i
ऽभिगतो अभिगम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s