Original

अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः ।तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः ॥ १० ॥

Segmented

अवतीर्य च विन्ध्य-अग्रात् कृच्छ्रेण विषमात् शनैस् तीक्ष्ण-दर्भाम् वसुमतीम् दुःखेन पुनः आगतः

Analysis

Word Lemma Parse
अवतीर्य अवतृ pos=vi
pos=i
विन्ध्य विन्ध्य pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
विषमात् विषम pos=a,g=n,c=5,n=s
शनैस् शनैस् pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दर्भाम् दर्भ pos=n,g=f,c=2,n=s
वसुमतीम् वसुमती pos=n,g=f,c=2,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
पुनः पुनर् pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part